नृत् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्तिष्यते / नर्त्स्यते
नर्तिष्येते / नर्त्स्येते
नर्तिष्यन्ते / नर्त्स्यन्ते
मध्यम
नर्तिष्यसे / नर्त्स्यसे
नर्तिष्येथे / नर्त्स्येथे
नर्तिष्यध्वे / नर्त्स्यध्वे
उत्तम
नर्तिष्ये / नर्त्स्ये
नर्तिष्यावहे / नर्त्स्यावहे
नर्तिष्यामहे / नर्त्स्यामहे