नृत् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनर्तिष्यत / अनर्त्स्यत
अनर्तिष्येताम् / अनर्त्स्येताम्
अनर्तिष्यन्त / अनर्त्स्यन्त
मध्यम
अनर्तिष्यथाः / अनर्त्स्यथाः
अनर्तिष्येथाम् / अनर्त्स्येथाम्
अनर्तिष्यध्वम् / अनर्त्स्यध्वम्
उत्तम
अनर्तिष्ये / अनर्त्स्ये
अनर्तिष्यावहि / अनर्त्स्यावहि
अनर्तिष्यामहि / अनर्त्स्यामहि