नृत् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्तिता
नर्तितारौ
नर्तितारः
मध्यम
नर्तितासे
नर्तितासाथे
नर्तिताध्वे
उत्तम
नर्तिताहे
नर्तितास्वहे
नर्तितास्महे