नृत् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्तिषीष्ट / नृत्सीष्ट
नर्तिषीयास्ताम् / नृत्सीयास्ताम्
नर्तिषीरन् / नृत्सीरन्
मध्यम
नर्तिषीष्ठाः / नृत्सीष्ठाः
नर्तिषीयास्थाम् / नृत्सीयास्थाम्
नर्तिषीध्वम् / नृत्सीध्वम्
उत्तम
नर्तिषीय / नृत्सीय
नर्तिषीवहि / नृत्सीवहि
नर्तिषीमहि / नृत्सीमहि