नृत् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नृत्येत् / नृत्येद्
नृत्येताम्
नृत्येयुः
मध्यम
नृत्येः
नृत्येतम्
नृत्येत
उत्तम
नृत्येयम्
नृत्येव
नृत्येम