नृत् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्तिष्यति / नर्त्स्यति
नर्तिष्यतः / नर्त्स्यतः
नर्तिष्यन्ति / नर्त्स्यन्ति
मध्यम
नर्तिष्यसि / नर्त्स्यसि
नर्तिष्यथः / नर्त्स्यथः
नर्तिष्यथ / नर्त्स्यथ
उत्तम
नर्तिष्यामि / नर्त्स्यामि
नर्तिष्यावः / नर्त्स्यावः
नर्तिष्यामः / नर्त्स्यामः