नृत् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नर्तिता
नर्तितारौ
नर्तितारः
मध्यम
नर्तितासि
नर्तितास्थः
नर्तितास्थ
उत्तम
नर्तितास्मि
नर्तितास्वः
नर्तितास्मः