नृत् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ननर्त
ननृततुः
ननृतुः
मध्यम
ननर्तिथ
ननृतथुः
ननृत
उत्तम
ननर्त
ननृतिव
ननृतिम