नृत् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

नृतीँ गात्रविक्षेपे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नृत्यात् / नृत्याद्
नृत्यास्ताम्
नृत्यासुः
मध्यम
नृत्याः
नृत्यास्तम्
नृत्यास्त
उत्तम
नृत्यासम्
नृत्यास्व
नृत्यास्म