नि + सिध् धातुरूपाणि - षिधँ गत्याम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निषिध्यात् / निषिध्याद्
निषिध्यास्ताम्
निषिध्यासुः
मध्यम
निषिध्याः
निषिध्यास्तम्
निषिध्यास्त
उत्तम
निषिध्यासम्
निषिध्यास्व
निषिध्यास्म