नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निशिश्विन्दे
निशिश्विन्दाते
निशिश्विन्दिरे
मध्यम
निशिश्विन्दिषे
निशिश्विन्दाथे
निशिश्विन्दिध्वे
उत्तम
निशिश्विन्दे
निशिश्विन्दिवहे
निशिश्विन्दिमहे