नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्दते
निश्विन्देते
निश्विन्दन्ते
मध्यम
निश्विन्दसे
निश्विन्देथे
निश्विन्दध्वे
उत्तम
निश्विन्दे
निश्विन्दावहे
निश्विन्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निशिश्विन्दे
निशिश्विन्दाते
निशिश्विन्दिरे
मध्यम
निशिश्विन्दिषे
निशिश्विन्दाथे
निशिश्विन्दिध्वे
उत्तम
निशिश्विन्दे
निशिश्विन्दिवहे
निशिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्दिता
निश्विन्दितारौ
निश्विन्दितारः
मध्यम
निश्विन्दितासे
निश्विन्दितासाथे
निश्विन्दिताध्वे
उत्तम
निश्विन्दिताहे
निश्विन्दितास्वहे
निश्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्दिष्यते
निश्विन्दिष्येते
निश्विन्दिष्यन्ते
मध्यम
निश्विन्दिष्यसे
निश्विन्दिष्येथे
निश्विन्दिष्यध्वे
उत्तम
निश्विन्दिष्ये
निश्विन्दिष्यावहे
निश्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्दताम्
निश्विन्देताम्
निश्विन्दन्ताम्
मध्यम
निश्विन्दस्व
निश्विन्देथाम्
निश्विन्दध्वम्
उत्तम
निश्विन्दै
निश्विन्दावहै
निश्विन्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दत
न्यश्विन्देताम्
न्यश्विन्दन्त
मध्यम
न्यश्विन्दथाः
न्यश्विन्देथाम्
न्यश्विन्दध्वम्
उत्तम
न्यश्विन्दे
न्यश्विन्दावहि
न्यश्विन्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्देत
निश्विन्देयाताम्
निश्विन्देरन्
मध्यम
निश्विन्देथाः
निश्विन्देयाथाम्
निश्विन्देध्वम्
उत्तम
निश्विन्देय
निश्विन्देवहि
निश्विन्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निश्विन्दिषीष्ट
निश्विन्दिषीयास्ताम्
निश्विन्दिषीरन्
मध्यम
निश्विन्दिषीष्ठाः
निश्विन्दिषीयास्थाम्
निश्विन्दिषीध्वम्
उत्तम
निश्विन्दिषीय
निश्विन्दिषीवहि
निश्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दिष्ट
न्यश्विन्दिषाताम्
न्यश्विन्दिषत
मध्यम
न्यश्विन्दिष्ठाः
न्यश्विन्दिषाथाम्
न्यश्विन्दिढ्वम्
उत्तम
न्यश्विन्दिषि
न्यश्विन्दिष्वहि
न्यश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यश्विन्दिष्यत
न्यश्विन्दिष्येताम्
न्यश्विन्दिष्यन्त
मध्यम
न्यश्विन्दिष्यथाः
न्यश्विन्दिष्येथाम्
न्यश्विन्दिष्यध्वम्
उत्तम
न्यश्विन्दिष्ये
न्यश्विन्दिष्यावहि
न्यश्विन्दिष्यामहि