नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निश्विन्देत
निश्विन्देयाताम्
निश्विन्देरन्
मध्यम
निश्विन्देथाः
निश्विन्देयाथाम्
निश्विन्देध्वम्
उत्तम
निश्विन्देय
निश्विन्देवहि
निश्विन्देमहि