नि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यश्विन्दत
न्यश्विन्देताम्
न्यश्विन्दन्त
मध्यम
न्यश्विन्दथाः
न्यश्विन्देथाम्
न्यश्विन्दध्वम्
उत्तम
न्यश्विन्दे
न्यश्विन्दावहि
न्यश्विन्दामहि