नि + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निशिङ्घ्यताम्
निशिङ्घ्येताम्
निशिङ्घ्यन्ताम्
मध्यम
निशिङ्घ्यस्व
निशिङ्घ्येथाम्
निशिङ्घ्यध्वम्
उत्तम
निशिङ्घ्यै
निशिङ्घ्यावहै
निशिङ्घ्यामहै