नि + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घतु
निशिङ्घताम्
निशिङ्घन्तु
मध्यम
निशिङ्घतात् / निशिङ्घताद् / निशिङ्घ
निशिङ्घतम्
निशिङ्घत
उत्तम
निशिङ्घानि
निशिङ्घाव
निशिङ्घाम