नि + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निशिङ्घिष्यति
निशिङ्घिष्यतः
निशिङ्घिष्यन्ति
मध्यम
निशिङ्घिष्यसि
निशिङ्घिष्यथः
निशिङ्घिष्यथ
उत्तम
निशिङ्घिष्यामि
निशिङ्घिष्यावः
निशिङ्घिष्यामः