नि + शिङ्घ् धातुरूपाणि - शिघिँ आघ्राणे - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यशिङ्घत् / न्यशिङ्घद्
न्यशिङ्घताम्
न्यशिङ्घन्
मध्यम
न्यशिङ्घः
न्यशिङ्घतम्
न्यशिङ्घत
उत्तम
न्यशिङ्घम्
न्यशिङ्घाव
न्यशिङ्घाम