नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखति
निलखतः
निलखन्ति
मध्यम
निलखसि
निलखथः
निलखथ
उत्तम
निलखामि
निलखावः
निलखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निललाख
निलेखतुः
निलेखुः
मध्यम
निलेखिथ
निलेखथुः
निलेख
उत्तम
निललख / निललाख
निलेखिव
निलेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखिता
निलखितारौ
निलखितारः
मध्यम
निलखितासि
निलखितास्थः
निलखितास्थ
उत्तम
निलखितास्मि
निलखितास्वः
निलखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखिष्यति
निलखिष्यतः
निलखिष्यन्ति
मध्यम
निलखिष्यसि
निलखिष्यथः
निलखिष्यथ
उत्तम
निलखिष्यामि
निलखिष्यावः
निलखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निलखतात् / निलखताद् / निलखतु
निलखताम्
निलखन्तु
मध्यम
निलखतात् / निलखताद् / निलख
निलखतम्
निलखत
उत्तम
निलखानि
निलखाव
निलखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलखत् / न्यलखद्
न्यलखताम्
न्यलखन्
मध्यम
न्यलखः
न्यलखतम्
न्यलखत
उत्तम
न्यलखम्
न्यलखाव
न्यलखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निलखेत् / निलखेद्
निलखेताम्
निलखेयुः
मध्यम
निलखेः
निलखेतम्
निलखेत
उत्तम
निलखेयम्
निलखेव
निलखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निलख्यात् / निलख्याद्
निलख्यास्ताम्
निलख्यासुः
मध्यम
निलख्याः
निलख्यास्तम्
निलख्यास्त
उत्तम
निलख्यासम्
निलख्यास्व
निलख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलाखीत् / न्यलाखीद् / न्यलखीत् / न्यलखीद्
न्यलाखिष्टाम् / न्यलखिष्टाम्
न्यलाखिषुः / न्यलखिषुः
मध्यम
न्यलाखीः / न्यलखीः
न्यलाखिष्टम् / न्यलखिष्टम्
न्यलाखिष्ट / न्यलखिष्ट
उत्तम
न्यलाखिषम् / न्यलखिषम्
न्यलाखिष्व / न्यलखिष्व
न्यलाखिष्म / न्यलखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यलखिष्यत् / न्यलखिष्यद्
न्यलखिष्यताम्
न्यलखिष्यन्
मध्यम
न्यलखिष्यः
न्यलखिष्यतम्
न्यलखिष्यत
उत्तम
न्यलखिष्यम्
न्यलखिष्याव
न्यलखिष्याम