नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यलखिष्यत् / न्यलखिष्यद्
न्यलखिष्यताम्
न्यलखिष्यन्
मध्यम
न्यलखिष्यः
न्यलखिष्यतम्
न्यलखिष्यत
उत्तम
न्यलखिष्यम्
न्यलखिष्याव
न्यलखिष्याम