नि + लख् धातुरूपाणि - लखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यलखत् / न्यलखद्
न्यलखताम्
न्यलखन्
मध्यम
न्यलखः
न्यलखतम्
न्यलखत
उत्तम
न्यलखम्
न्यलखाव
न्यलखाम