नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमस्क्येत
निमस्क्येयाताम्
निमस्क्येरन्
मध्यम
निमस्क्येथाः
निमस्क्येयाथाम्
निमस्क्येध्वम्
उत्तम
निमस्क्येय
निमस्क्येवहि
निमस्क्येमहि