नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमस्किष्यत
न्यमस्किष्येताम्
न्यमस्किष्यन्त
मध्यम
न्यमस्किष्यथाः
न्यमस्किष्येथाम्
न्यमस्किष्यध्वम्
उत्तम
न्यमस्किष्ये
न्यमस्किष्यावहि
न्यमस्किष्यामहि