नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमस्किषीष्ट
निमस्किषीयास्ताम्
निमस्किषीरन्
मध्यम
निमस्किषीष्ठाः
निमस्किषीयास्थाम्
निमस्किषीध्वम्
उत्तम
निमस्किषीय
निमस्किषीवहि
निमस्किषीमहि