नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्कते
निमस्केते
निमस्कन्ते
मध्यम
निमस्कसे
निमस्केथे
निमस्कध्वे
उत्तम
निमस्के
निमस्कावहे
निमस्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निममस्के
निममस्काते
निममस्किरे
मध्यम
निममस्किषे
निममस्काथे
निममस्किध्वे
उत्तम
निममस्के
निममस्किवहे
निममस्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्किता
निमस्कितारौ
निमस्कितारः
मध्यम
निमस्कितासे
निमस्कितासाथे
निमस्किताध्वे
उत्तम
निमस्किताहे
निमस्कितास्वहे
निमस्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्किष्यते
निमस्किष्येते
निमस्किष्यन्ते
मध्यम
निमस्किष्यसे
निमस्किष्येथे
निमस्किष्यध्वे
उत्तम
निमस्किष्ये
निमस्किष्यावहे
निमस्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्कताम्
निमस्केताम्
निमस्कन्ताम्
मध्यम
निमस्कस्व
निमस्केथाम्
निमस्कध्वम्
उत्तम
निमस्कै
निमस्कावहै
निमस्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमस्कत
न्यमस्केताम्
न्यमस्कन्त
मध्यम
न्यमस्कथाः
न्यमस्केथाम्
न्यमस्कध्वम्
उत्तम
न्यमस्के
न्यमस्कावहि
न्यमस्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्केत
निमस्केयाताम्
निमस्केरन्
मध्यम
निमस्केथाः
निमस्केयाथाम्
निमस्केध्वम्
उत्तम
निमस्केय
निमस्केवहि
निमस्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निमस्किषीष्ट
निमस्किषीयास्ताम्
निमस्किषीरन्
मध्यम
निमस्किषीष्ठाः
निमस्किषीयास्थाम्
निमस्किषीध्वम्
उत्तम
निमस्किषीय
निमस्किषीवहि
निमस्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमस्किष्ट
न्यमस्किषाताम्
न्यमस्किषत
मध्यम
न्यमस्किष्ठाः
न्यमस्किषाथाम्
न्यमस्किढ्वम्
उत्तम
न्यमस्किषि
न्यमस्किष्वहि
न्यमस्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यमस्किष्यत
न्यमस्किष्येताम्
न्यमस्किष्यन्त
मध्यम
न्यमस्किष्यथाः
न्यमस्किष्येथाम्
न्यमस्किष्यध्वम्
उत्तम
न्यमस्किष्ये
न्यमस्किष्यावहि
न्यमस्किष्यामहि