नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमस्केत
निमस्केयाताम्
निमस्केरन्
मध्यम
निमस्केथाः
निमस्केयाथाम्
निमस्केध्वम्
उत्तम
निमस्केय
निमस्केवहि
निमस्केमहि