नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निमस्किता
निमस्कितारौ
निमस्कितारः
मध्यम
निमस्कितासे
निमस्कितासाथे
निमस्किताध्वे
उत्तम
निमस्किताहे
निमस्कितास्वहे
निमस्कितास्महे