नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमस्किष्ट
न्यमस्किषाताम्
न्यमस्किषत
मध्यम
न्यमस्किष्ठाः
न्यमस्किषाथाम्
न्यमस्किढ्वम्
उत्तम
न्यमस्किषि
न्यमस्किष्वहि
न्यमस्किष्महि