नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निममस्के
निममस्काते
निममस्किरे
मध्यम
निममस्किषे
निममस्काथे
निममस्किध्वे
उत्तम
निममस्के
निममस्किवहे
निममस्किमहे