नि + मस्क् धातुरूपाणि - मस्कँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यमस्कत
न्यमस्केताम्
न्यमस्कन्त
मध्यम
न्यमस्कथाः
न्यमस्केथाम्
न्यमस्कध्वम्
उत्तम
न्यमस्के
न्यमस्कावहि
न्यमस्कामहि