नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निथङ्क्यताम्
निथङ्क्येताम्
निथङ्क्यन्ताम्
मध्यम
निथङ्क्यस्व
निथङ्क्येथाम्
निथङ्क्यध्वम्
उत्तम
निथङ्क्यै
निथङ्क्यावहै
निथङ्क्यामहै