नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यथङ्किष्यत
न्यथङ्किष्येताम्
न्यथङ्किष्यन्त
मध्यम
न्यथङ्किष्यथाः
न्यथङ्किष्येथाम्
न्यथङ्किष्यध्वम्
उत्तम
न्यथङ्किष्ये
न्यथङ्किष्यावहि
न्यथङ्किष्यामहि