नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्कति
निथङ्कतः
निथङ्कन्ति
मध्यम
निथङ्कसि
निथङ्कथः
निथङ्कथ
उत्तम
निथङ्कामि
निथङ्कावः
निथङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नितथङ्क
नितथङ्कतुः
नितथङ्कुः
मध्यम
नितथङ्किथ
नितथङ्कथुः
नितथङ्क
उत्तम
नितथङ्क
नितथङ्किव
नितथङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्किता
निथङ्कितारौ
निथङ्कितारः
मध्यम
निथङ्कितासि
निथङ्कितास्थः
निथङ्कितास्थ
उत्तम
निथङ्कितास्मि
निथङ्कितास्वः
निथङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्किष्यति
निथङ्किष्यतः
निथङ्किष्यन्ति
मध्यम
निथङ्किष्यसि
निथङ्किष्यथः
निथङ्किष्यथ
उत्तम
निथङ्किष्यामि
निथङ्किष्यावः
निथङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्कतात् / निथङ्कताद् / निथङ्कतु
निथङ्कताम्
निथङ्कन्तु
मध्यम
निथङ्कतात् / निथङ्कताद् / निथङ्क
निथङ्कतम्
निथङ्कत
उत्तम
निथङ्कानि
निथङ्काव
निथङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्कत् / न्यथङ्कद्
न्यथङ्कताम्
न्यथङ्कन्
मध्यम
न्यथङ्कः
न्यथङ्कतम्
न्यथङ्कत
उत्तम
न्यथङ्कम्
न्यथङ्काव
न्यथङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्केत् / निथङ्केद्
निथङ्केताम्
निथङ्केयुः
मध्यम
निथङ्केः
निथङ्केतम्
निथङ्केत
उत्तम
निथङ्केयम्
निथङ्केव
निथङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निथङ्क्यात् / निथङ्क्याद्
निथङ्क्यास्ताम्
निथङ्क्यासुः
मध्यम
निथङ्क्याः
निथङ्क्यास्तम्
निथङ्क्यास्त
उत्तम
निथङ्क्यासम्
निथङ्क्यास्व
निथङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्कीत् / न्यथङ्कीद्
न्यथङ्किष्टाम्
न्यथङ्किषुः
मध्यम
न्यथङ्कीः
न्यथङ्किष्टम्
न्यथङ्किष्ट
उत्तम
न्यथङ्किषम्
न्यथङ्किष्व
न्यथङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
न्यथङ्किष्यत् / न्यथङ्किष्यद्
न्यथङ्किष्यताम्
न्यथङ्किष्यन्
मध्यम
न्यथङ्किष्यः
न्यथङ्किष्यतम्
न्यथङ्किष्यत
उत्तम
न्यथङ्किष्यम्
न्यथङ्किष्याव
न्यथङ्किष्याम