नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निथङ्केत् / निथङ्केद्
निथङ्केताम्
निथङ्केयुः
मध्यम
निथङ्केः
निथङ्केतम्
निथङ्केत
उत्तम
निथङ्केयम्
निथङ्केव
निथङ्केम