नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निथङ्कतात् / निथङ्कताद् / निथङ्कतु
निथङ्कताम्
निथङ्कन्तु
मध्यम
निथङ्कतात् / निथङ्कताद् / निथङ्क
निथङ्कतम्
निथङ्कत
उत्तम
निथङ्कानि
निथङ्काव
निथङ्काम