नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यथङ्किष्यत् / न्यथङ्किष्यद्
न्यथङ्किष्यताम्
न्यथङ्किष्यन्
मध्यम
न्यथङ्किष्यः
न्यथङ्किष्यतम्
न्यथङ्किष्यत
उत्तम
न्यथङ्किष्यम्
न्यथङ्किष्याव
न्यथङ्किष्याम