नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निथङ्किता
निथङ्कितारौ
निथङ्कितारः
मध्यम
निथङ्कितासि
निथङ्कितास्थः
निथङ्कितास्थ
उत्तम
निथङ्कितास्मि
निथङ्कितास्वः
निथङ्कितास्मः