नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितथङ्क
नितथङ्कतुः
नितथङ्कुः
मध्यम
नितथङ्किथ
नितथङ्कथुः
नितथङ्क
उत्तम
नितथङ्क
नितथङ्किव
नितथङ्किम