नि + थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यथङ्कत् / न्यथङ्कद्
न्यथङ्कताम्
न्यथङ्कन्
मध्यम
न्यथङ्कः
न्यथङ्कतम्
न्यथङ्कत
उत्तम
न्यथङ्कम्
न्यथङ्काव
न्यथङ्काम