नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितिक्येत
नितिक्येयाताम्
नितिक्येरन्
मध्यम
नितिक्येथाः
नितिक्येयाथाम्
नितिक्येध्वम्
उत्तम
नितिक्येय
नितिक्येवहि
नितिक्येमहि