नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतिक्यत
न्यतिक्येताम्
न्यतिक्यन्त
मध्यम
न्यतिक्यथाः
न्यतिक्येथाम्
न्यतिक्यध्वम्
उत्तम
न्यतिक्ये
न्यतिक्यावहि
न्यतिक्यामहि