नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितेकेत
नितेकेयाताम्
नितेकेरन्
मध्यम
नितेकेथाः
नितेकेयाथाम्
नितेकेध्वम्
उत्तम
नितेकेय
नितेकेवहि
नितेकेमहि