नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितेकताम्
नितेकेताम्
नितेकन्ताम्
मध्यम
नितेकस्व
नितेकेथाम्
नितेकध्वम्
उत्तम
नितेकै
नितेकावहै
नितेकामहै