नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितेकिष्यते
नितेकिष्येते
नितेकिष्यन्ते
मध्यम
नितेकिष्यसे
नितेकिष्येथे
नितेकिष्यध्वे
उत्तम
नितेकिष्ये
नितेकिष्यावहे
नितेकिष्यामहे