नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नितेकिता
नितेकितारौ
नितेकितारः
मध्यम
नितेकितासे
नितेकितासाथे
नितेकिताध्वे
उत्तम
नितेकिताहे
नितेकितास्वहे
नितेकितास्महे