नि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यतेकत
न्यतेकेताम्
न्यतेकन्त
मध्यम
न्यतेकथाः
न्यतेकेथाम्
न्यतेकध्वम्
उत्तम
न्यतेके
न्यतेकावहि
न्यतेकामहि