नि + जुङ्ग् धातुरूपाणि - जुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
न्यजुङ्गीत् / न्यजुङ्गीद्
न्यजुङ्गिष्टाम्
न्यजुङ्गिषुः
मध्यम
न्यजुङ्गीः
न्यजुङ्गिष्टम्
न्यजुङ्गिष्ट
उत्तम
न्यजुङ्गिषम्
न्यजुङ्गिष्व
न्यजुङ्गिष्म