नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थ्येत
निकुन्थ्येयाताम्
निकुन्थ्येरन्
मध्यम
निकुन्थ्येथाः
निकुन्थ्येयाथाम्
निकुन्थ्येध्वम्
उत्तम
निकुन्थ्येय
निकुन्थ्येवहि
निकुन्थ्येमहि