नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थ्यताम्
निकुन्थ्येताम्
निकुन्थ्यन्ताम्
मध्यम
निकुन्थ्यस्व
निकुन्थ्येथाम्
निकुन्थ्यध्वम्
उत्तम
निकुन्थ्यै
निकुन्थ्यावहै
निकुन्थ्यामहै