नि + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निकुन्थिष्यति
निकुन्थिष्यतः
निकुन्थिष्यन्ति
मध्यम
निकुन्थिष्यसि
निकुन्थिष्यथः
निकुन्थिष्यथ
उत्तम
निकुन्थिष्यामि
निकुन्थिष्यावः
निकुन्थिष्यामः